Declension table of ?aśrimat

Deva

MasculineSingularDualPlural
Nominativeaśrimān aśrimantau aśrimantaḥ
Vocativeaśriman aśrimantau aśrimantaḥ
Accusativeaśrimantam aśrimantau aśrimataḥ
Instrumentalaśrimatā aśrimadbhyām aśrimadbhiḥ
Dativeaśrimate aśrimadbhyām aśrimadbhyaḥ
Ablativeaśrimataḥ aśrimadbhyām aśrimadbhyaḥ
Genitiveaśrimataḥ aśrimatoḥ aśrimatām
Locativeaśrimati aśrimatoḥ aśrimatsu

Compound aśrimat -

Adverb -aśrimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria