Declension table of ?aśrīmat

Deva

MasculineSingularDualPlural
Nominativeaśrīmān aśrīmantau aśrīmantaḥ
Vocativeaśrīman aśrīmantau aśrīmantaḥ
Accusativeaśrīmantam aśrīmantau aśrīmataḥ
Instrumentalaśrīmatā aśrīmadbhyām aśrīmadbhiḥ
Dativeaśrīmate aśrīmadbhyām aśrīmadbhyaḥ
Ablativeaśrīmataḥ aśrīmadbhyām aśrīmadbhyaḥ
Genitiveaśrīmataḥ aśrīmatoḥ aśrīmatām
Locativeaśrīmati aśrīmatoḥ aśrīmatsu

Compound aśrīmat -

Adverb -aśrīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria