Declension table of ?aśrīka

Deva

NeuterSingularDualPlural
Nominativeaśrīkam aśrīke aśrīkāṇi
Vocativeaśrīka aśrīke aśrīkāṇi
Accusativeaśrīkam aśrīke aśrīkāṇi
Instrumentalaśrīkeṇa aśrīkābhyām aśrīkaiḥ
Dativeaśrīkāya aśrīkābhyām aśrīkebhyaḥ
Ablativeaśrīkāt aśrīkābhyām aśrīkebhyaḥ
Genitiveaśrīkasya aśrīkayoḥ aśrīkāṇām
Locativeaśrīke aśrīkayoḥ aśrīkeṣu

Compound aśrīka -

Adverb -aśrīkam -aśrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria