Declension table of ?aśrīka

Deva

MasculineSingularDualPlural
Nominativeaśrīkaḥ aśrīkau aśrīkāḥ
Vocativeaśrīka aśrīkau aśrīkāḥ
Accusativeaśrīkam aśrīkau aśrīkān
Instrumentalaśrīkeṇa aśrīkābhyām aśrīkaiḥ aśrīkebhiḥ
Dativeaśrīkāya aśrīkābhyām aśrīkebhyaḥ
Ablativeaśrīkāt aśrīkābhyām aśrīkebhyaḥ
Genitiveaśrīkasya aśrīkayoḥ aśrīkāṇām
Locativeaśrīke aśrīkayoḥ aśrīkeṣu

Compound aśrīka -

Adverb -aśrīkam -aśrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria