Declension table of ?aśreṣṭha

Deva

NeuterSingularDualPlural
Nominativeaśreṣṭham aśreṣṭhe aśreṣṭhāni
Vocativeaśreṣṭha aśreṣṭhe aśreṣṭhāni
Accusativeaśreṣṭham aśreṣṭhe aśreṣṭhāni
Instrumentalaśreṣṭhena aśreṣṭhābhyām aśreṣṭhaiḥ
Dativeaśreṣṭhāya aśreṣṭhābhyām aśreṣṭhebhyaḥ
Ablativeaśreṣṭhāt aśreṣṭhābhyām aśreṣṭhebhyaḥ
Genitiveaśreṣṭhasya aśreṣṭhayoḥ aśreṣṭhānām
Locativeaśreṣṭhe aśreṣṭhayoḥ aśreṣṭheṣu

Compound aśreṣṭha -

Adverb -aśreṣṭham -aśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria