Declension table of ?aśreṣṭha

Deva

MasculineSingularDualPlural
Nominativeaśreṣṭhaḥ aśreṣṭhau aśreṣṭhāḥ
Vocativeaśreṣṭha aśreṣṭhau aśreṣṭhāḥ
Accusativeaśreṣṭham aśreṣṭhau aśreṣṭhān
Instrumentalaśreṣṭhena aśreṣṭhābhyām aśreṣṭhaiḥ aśreṣṭhebhiḥ
Dativeaśreṣṭhāya aśreṣṭhābhyām aśreṣṭhebhyaḥ
Ablativeaśreṣṭhāt aśreṣṭhābhyām aśreṣṭhebhyaḥ
Genitiveaśreṣṭhasya aśreṣṭhayoḥ aśreṣṭhānām
Locativeaśreṣṭhe aśreṣṭhayoḥ aśreṣṭheṣu

Compound aśreṣṭha -

Adverb -aśreṣṭham -aśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria