Declension table of ?aśravaṇīyā

Deva

FeminineSingularDualPlural
Nominativeaśravaṇīyā aśravaṇīye aśravaṇīyāḥ
Vocativeaśravaṇīye aśravaṇīye aśravaṇīyāḥ
Accusativeaśravaṇīyām aśravaṇīye aśravaṇīyāḥ
Instrumentalaśravaṇīyayā aśravaṇīyābhyām aśravaṇīyābhiḥ
Dativeaśravaṇīyāyai aśravaṇīyābhyām aśravaṇīyābhyaḥ
Ablativeaśravaṇīyāyāḥ aśravaṇīyābhyām aśravaṇīyābhyaḥ
Genitiveaśravaṇīyāyāḥ aśravaṇīyayoḥ aśravaṇīyānām
Locativeaśravaṇīyāyām aśravaṇīyayoḥ aśravaṇīyāsu

Adverb -aśravaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria