Declension table of ?aśravaṇīya

Deva

NeuterSingularDualPlural
Nominativeaśravaṇīyam aśravaṇīye aśravaṇīyāni
Vocativeaśravaṇīya aśravaṇīye aśravaṇīyāni
Accusativeaśravaṇīyam aśravaṇīye aśravaṇīyāni
Instrumentalaśravaṇīyena aśravaṇīyābhyām aśravaṇīyaiḥ
Dativeaśravaṇīyāya aśravaṇīyābhyām aśravaṇīyebhyaḥ
Ablativeaśravaṇīyāt aśravaṇīyābhyām aśravaṇīyebhyaḥ
Genitiveaśravaṇīyasya aśravaṇīyayoḥ aśravaṇīyānām
Locativeaśravaṇīye aśravaṇīyayoḥ aśravaṇīyeṣu

Compound aśravaṇīya -

Adverb -aśravaṇīyam -aśravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria