Declension table of ?aśravaṇa

Deva

NeuterSingularDualPlural
Nominativeaśravaṇam aśravaṇe aśravaṇāni
Vocativeaśravaṇa aśravaṇe aśravaṇāni
Accusativeaśravaṇam aśravaṇe aśravaṇāni
Instrumentalaśravaṇena aśravaṇābhyām aśravaṇaiḥ
Dativeaśravaṇāya aśravaṇābhyām aśravaṇebhyaḥ
Ablativeaśravaṇāt aśravaṇābhyām aśravaṇebhyaḥ
Genitiveaśravaṇasya aśravaṇayoḥ aśravaṇānām
Locativeaśravaṇe aśravaṇayoḥ aśravaṇeṣu

Compound aśravaṇa -

Adverb -aśravaṇam -aśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria