Declension table of ?aśramiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeaśramiṣṭhā aśramiṣṭhe aśramiṣṭhāḥ
Vocativeaśramiṣṭhe aśramiṣṭhe aśramiṣṭhāḥ
Accusativeaśramiṣṭhām aśramiṣṭhe aśramiṣṭhāḥ
Instrumentalaśramiṣṭhayā aśramiṣṭhābhyām aśramiṣṭhābhiḥ
Dativeaśramiṣṭhāyai aśramiṣṭhābhyām aśramiṣṭhābhyaḥ
Ablativeaśramiṣṭhāyāḥ aśramiṣṭhābhyām aśramiṣṭhābhyaḥ
Genitiveaśramiṣṭhāyāḥ aśramiṣṭhayoḥ aśramiṣṭhānām
Locativeaśramiṣṭhāyām aśramiṣṭhayoḥ aśramiṣṭhāsu

Adverb -aśramiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria