Declension table of ?aśramiṣṭha

Deva

NeuterSingularDualPlural
Nominativeaśramiṣṭham aśramiṣṭhe aśramiṣṭhāni
Vocativeaśramiṣṭha aśramiṣṭhe aśramiṣṭhāni
Accusativeaśramiṣṭham aśramiṣṭhe aśramiṣṭhāni
Instrumentalaśramiṣṭhena aśramiṣṭhābhyām aśramiṣṭhaiḥ
Dativeaśramiṣṭhāya aśramiṣṭhābhyām aśramiṣṭhebhyaḥ
Ablativeaśramiṣṭhāt aśramiṣṭhābhyām aśramiṣṭhebhyaḥ
Genitiveaśramiṣṭhasya aśramiṣṭhayoḥ aśramiṣṭhānām
Locativeaśramiṣṭhe aśramiṣṭhayoḥ aśramiṣṭheṣu

Compound aśramiṣṭha -

Adverb -aśramiṣṭham -aśramiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria