Declension table of ?aśramiṣṭha

Deva

MasculineSingularDualPlural
Nominativeaśramiṣṭhaḥ aśramiṣṭhau aśramiṣṭhāḥ
Vocativeaśramiṣṭha aśramiṣṭhau aśramiṣṭhāḥ
Accusativeaśramiṣṭham aśramiṣṭhau aśramiṣṭhān
Instrumentalaśramiṣṭhena aśramiṣṭhābhyām aśramiṣṭhaiḥ aśramiṣṭhebhiḥ
Dativeaśramiṣṭhāya aśramiṣṭhābhyām aśramiṣṭhebhyaḥ
Ablativeaśramiṣṭhāt aśramiṣṭhābhyām aśramiṣṭhebhyaḥ
Genitiveaśramiṣṭhasya aśramiṣṭhayoḥ aśramiṣṭhānām
Locativeaśramiṣṭhe aśramiṣṭhayoḥ aśramiṣṭheṣu

Compound aśramiṣṭha -

Adverb -aśramiṣṭham -aśramiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria