Declension table of ?aśramaṇa

Deva

NeuterSingularDualPlural
Nominativeaśramaṇam aśramaṇe aśramaṇāni
Vocativeaśramaṇa aśramaṇe aśramaṇāni
Accusativeaśramaṇam aśramaṇe aśramaṇāni
Instrumentalaśramaṇena aśramaṇābhyām aśramaṇaiḥ
Dativeaśramaṇāya aśramaṇābhyām aśramaṇebhyaḥ
Ablativeaśramaṇāt aśramaṇābhyām aśramaṇebhyaḥ
Genitiveaśramaṇasya aśramaṇayoḥ aśramaṇānām
Locativeaśramaṇe aśramaṇayoḥ aśramaṇeṣu

Compound aśramaṇa -

Adverb -aśramaṇam -aśramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria