Declension table of ?aśrama

Deva

NeuterSingularDualPlural
Nominativeaśramam aśrame aśramāṇi
Vocativeaśrama aśrame aśramāṇi
Accusativeaśramam aśrame aśramāṇi
Instrumentalaśrameṇa aśramābhyām aśramaiḥ
Dativeaśramāya aśramābhyām aśramebhyaḥ
Ablativeaśramāt aśramābhyām aśramebhyaḥ
Genitiveaśramasya aśramayoḥ aśramāṇām
Locativeaśrame aśramayoḥ aśrameṣu

Compound aśrama -

Adverb -aśramam -aśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria