Declension table of ?aśraddhita

Deva

NeuterSingularDualPlural
Nominativeaśraddhitam aśraddhite aśraddhitāni
Vocativeaśraddhita aśraddhite aśraddhitāni
Accusativeaśraddhitam aśraddhite aśraddhitāni
Instrumentalaśraddhitena aśraddhitābhyām aśraddhitaiḥ
Dativeaśraddhitāya aśraddhitābhyām aśraddhitebhyaḥ
Ablativeaśraddhitāt aśraddhitābhyām aśraddhitebhyaḥ
Genitiveaśraddhitasya aśraddhitayoḥ aśraddhitānām
Locativeaśraddhite aśraddhitayoḥ aśraddhiteṣu

Compound aśraddhita -

Adverb -aśraddhitam -aśraddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria