Declension table of ?aśraddhita

Deva

MasculineSingularDualPlural
Nominativeaśraddhitaḥ aśraddhitau aśraddhitāḥ
Vocativeaśraddhita aśraddhitau aśraddhitāḥ
Accusativeaśraddhitam aśraddhitau aśraddhitān
Instrumentalaśraddhitena aśraddhitābhyām aśraddhitaiḥ aśraddhitebhiḥ
Dativeaśraddhitāya aśraddhitābhyām aśraddhitebhyaḥ
Ablativeaśraddhitāt aśraddhitābhyām aśraddhitebhyaḥ
Genitiveaśraddhitasya aśraddhitayoḥ aśraddhitānām
Locativeaśraddhite aśraddhitayoḥ aśraddhiteṣu

Compound aśraddhita -

Adverb -aśraddhitam -aśraddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria