Declension table of ?aśraddheyā

Deva

FeminineSingularDualPlural
Nominativeaśraddheyā aśraddheye aśraddheyāḥ
Vocativeaśraddheye aśraddheye aśraddheyāḥ
Accusativeaśraddheyām aśraddheye aśraddheyāḥ
Instrumentalaśraddheyayā aśraddheyābhyām aśraddheyābhiḥ
Dativeaśraddheyāyai aśraddheyābhyām aśraddheyābhyaḥ
Ablativeaśraddheyāyāḥ aśraddheyābhyām aśraddheyābhyaḥ
Genitiveaśraddheyāyāḥ aśraddheyayoḥ aśraddheyānām
Locativeaśraddheyāyām aśraddheyayoḥ aśraddheyāsu

Adverb -aśraddheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria