Declension table of ?aśraddadhāna

Deva

NeuterSingularDualPlural
Nominativeaśraddadhānam aśraddadhāne aśraddadhānāni
Vocativeaśraddadhāna aśraddadhāne aśraddadhānāni
Accusativeaśraddadhānam aśraddadhāne aśraddadhānāni
Instrumentalaśraddadhānena aśraddadhānābhyām aśraddadhānaiḥ
Dativeaśraddadhānāya aśraddadhānābhyām aśraddadhānebhyaḥ
Ablativeaśraddadhānāt aśraddadhānābhyām aśraddadhānebhyaḥ
Genitiveaśraddadhānasya aśraddadhānayoḥ aśraddadhānānām
Locativeaśraddadhāne aśraddadhānayoḥ aśraddadhāneṣu

Compound aśraddadhāna -

Adverb -aśraddadhānam -aśraddadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria