Declension table of ?aśraddadhāna

Deva

MasculineSingularDualPlural
Nominativeaśraddadhānaḥ aśraddadhānau aśraddadhānāḥ
Vocativeaśraddadhāna aśraddadhānau aśraddadhānāḥ
Accusativeaśraddadhānam aśraddadhānau aśraddadhānān
Instrumentalaśraddadhānena aśraddadhānābhyām aśraddadhānaiḥ aśraddadhānebhiḥ
Dativeaśraddadhānāya aśraddadhānābhyām aśraddadhānebhyaḥ
Ablativeaśraddadhānāt aśraddadhānābhyām aśraddadhānebhyaḥ
Genitiveaśraddadhānasya aśraddadhānayoḥ aśraddadhānānām
Locativeaśraddadhāne aśraddadhānayoḥ aśraddadhāneṣu

Compound aśraddadhāna -

Adverb -aśraddadhānam -aśraddadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria