Declension table of ?aśrāvya

Deva

NeuterSingularDualPlural
Nominativeaśrāvyam aśrāvye aśrāvyāṇi
Vocativeaśrāvya aśrāvye aśrāvyāṇi
Accusativeaśrāvyam aśrāvye aśrāvyāṇi
Instrumentalaśrāvyeṇa aśrāvyābhyām aśrāvyaiḥ
Dativeaśrāvyāya aśrāvyābhyām aśrāvyebhyaḥ
Ablativeaśrāvyāt aśrāvyābhyām aśrāvyebhyaḥ
Genitiveaśrāvyasya aśrāvyayoḥ aśrāvyāṇām
Locativeaśrāvye aśrāvyayoḥ aśrāvyeṣu

Compound aśrāvya -

Adverb -aśrāvyam -aśrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria