Declension table of ?aśrāvya

Deva

MasculineSingularDualPlural
Nominativeaśrāvyaḥ aśrāvyau aśrāvyāḥ
Vocativeaśrāvya aśrāvyau aśrāvyāḥ
Accusativeaśrāvyam aśrāvyau aśrāvyān
Instrumentalaśrāvyeṇa aśrāvyābhyām aśrāvyaiḥ aśrāvyebhiḥ
Dativeaśrāvyāya aśrāvyābhyām aśrāvyebhyaḥ
Ablativeaśrāvyāt aśrāvyābhyām aśrāvyebhyaḥ
Genitiveaśrāvyasya aśrāvyayoḥ aśrāvyāṇām
Locativeaśrāvye aśrāvyayoḥ aśrāvyeṣu

Compound aśrāvya -

Adverb -aśrāvyam -aśrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria