Declension table of ?aśrāta

Deva

NeuterSingularDualPlural
Nominativeaśrātam aśrāte aśrātāni
Vocativeaśrāta aśrāte aśrātāni
Accusativeaśrātam aśrāte aśrātāni
Instrumentalaśrātena aśrātābhyām aśrātaiḥ
Dativeaśrātāya aśrātābhyām aśrātebhyaḥ
Ablativeaśrātāt aśrātābhyām aśrātebhyaḥ
Genitiveaśrātasya aśrātayoḥ aśrātānām
Locativeaśrāte aśrātayoḥ aśrāteṣu

Compound aśrāta -

Adverb -aśrātam -aśrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria