Declension table of ?aśrāta

Deva

MasculineSingularDualPlural
Nominativeaśrātaḥ aśrātau aśrātāḥ
Vocativeaśrāta aśrātau aśrātāḥ
Accusativeaśrātam aśrātau aśrātān
Instrumentalaśrātena aśrātābhyām aśrātaiḥ aśrātebhiḥ
Dativeaśrātāya aśrātābhyām aśrātebhyaḥ
Ablativeaśrātāt aśrātābhyām aśrātebhyaḥ
Genitiveaśrātasya aśrātayoḥ aśrātānām
Locativeaśrāte aśrātayoḥ aśrāteṣu

Compound aśrāta -

Adverb -aśrātam -aśrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria