Declension table of ?aśrānta

Deva

NeuterSingularDualPlural
Nominativeaśrāntam aśrānte aśrāntāni
Vocativeaśrānta aśrānte aśrāntāni
Accusativeaśrāntam aśrānte aśrāntāni
Instrumentalaśrāntena aśrāntābhyām aśrāntaiḥ
Dativeaśrāntāya aśrāntābhyām aśrāntebhyaḥ
Ablativeaśrāntāt aśrāntābhyām aśrāntebhyaḥ
Genitiveaśrāntasya aśrāntayoḥ aśrāntānām
Locativeaśrānte aśrāntayoḥ aśrānteṣu

Compound aśrānta -

Adverb -aśrāntam -aśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria