Declension table of ?aśrānta

Deva

MasculineSingularDualPlural
Nominativeaśrāntaḥ aśrāntau aśrāntāḥ
Vocativeaśrānta aśrāntau aśrāntāḥ
Accusativeaśrāntam aśrāntau aśrāntān
Instrumentalaśrāntena aśrāntābhyām aśrāntaiḥ aśrāntebhiḥ
Dativeaśrāntāya aśrāntābhyām aśrāntebhyaḥ
Ablativeaśrāntāt aśrāntābhyām aśrāntebhyaḥ
Genitiveaśrāntasya aśrāntayoḥ aśrāntānām
Locativeaśrānte aśrāntayoḥ aśrānteṣu

Compound aśrānta -

Adverb -aśrāntam -aśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria