Declension table of ?aśrāddhinī

Deva

FeminineSingularDualPlural
Nominativeaśrāddhinī aśrāddhinyau aśrāddhinyaḥ
Vocativeaśrāddhini aśrāddhinyau aśrāddhinyaḥ
Accusativeaśrāddhinīm aśrāddhinyau aśrāddhinīḥ
Instrumentalaśrāddhinyā aśrāddhinībhyām aśrāddhinībhiḥ
Dativeaśrāddhinyai aśrāddhinībhyām aśrāddhinībhyaḥ
Ablativeaśrāddhinyāḥ aśrāddhinībhyām aśrāddhinībhyaḥ
Genitiveaśrāddhinyāḥ aśrāddhinyoḥ aśrāddhinīnām
Locativeaśrāddhinyām aśrāddhinyoḥ aśrāddhinīṣu

Compound aśrāddhini - aśrāddhinī -

Adverb -aśrāddhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria