Declension table of ?aśrāddhin

Deva

NeuterSingularDualPlural
Nominativeaśrāddhi aśrāddhinī aśrāddhīni
Vocativeaśrāddhin aśrāddhi aśrāddhinī aśrāddhīni
Accusativeaśrāddhi aśrāddhinī aśrāddhīni
Instrumentalaśrāddhinā aśrāddhibhyām aśrāddhibhiḥ
Dativeaśrāddhine aśrāddhibhyām aśrāddhibhyaḥ
Ablativeaśrāddhinaḥ aśrāddhibhyām aśrāddhibhyaḥ
Genitiveaśrāddhinaḥ aśrāddhinoḥ aśrāddhinām
Locativeaśrāddhini aśrāddhinoḥ aśrāddhiṣu

Compound aśrāddhi -

Adverb -aśrāddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria