Declension table of ?aśrāddhin

Deva

MasculineSingularDualPlural
Nominativeaśrāddhī aśrāddhinau aśrāddhinaḥ
Vocativeaśrāddhin aśrāddhinau aśrāddhinaḥ
Accusativeaśrāddhinam aśrāddhinau aśrāddhinaḥ
Instrumentalaśrāddhinā aśrāddhibhyām aśrāddhibhiḥ
Dativeaśrāddhine aśrāddhibhyām aśrāddhibhyaḥ
Ablativeaśrāddhinaḥ aśrāddhibhyām aśrāddhibhyaḥ
Genitiveaśrāddhinaḥ aśrāddhinoḥ aśrāddhinām
Locativeaśrāddhini aśrāddhinoḥ aśrāddhiṣu

Compound aśrāddhi -

Adverb -aśrāddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria