Declension table of ?aśrāddheya

Deva

NeuterSingularDualPlural
Nominativeaśrāddheyam aśrāddheye aśrāddheyāni
Vocativeaśrāddheya aśrāddheye aśrāddheyāni
Accusativeaśrāddheyam aśrāddheye aśrāddheyāni
Instrumentalaśrāddheyena aśrāddheyābhyām aśrāddheyaiḥ
Dativeaśrāddheyāya aśrāddheyābhyām aśrāddheyebhyaḥ
Ablativeaśrāddheyāt aśrāddheyābhyām aśrāddheyebhyaḥ
Genitiveaśrāddheyasya aśrāddheyayoḥ aśrāddheyānām
Locativeaśrāddheye aśrāddheyayoḥ aśrāddheyeṣu

Compound aśrāddheya -

Adverb -aśrāddheyam -aśrāddheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria