Declension table of ?aśrāddheya

Deva

MasculineSingularDualPlural
Nominativeaśrāddheyaḥ aśrāddheyau aśrāddheyāḥ
Vocativeaśrāddheya aśrāddheyau aśrāddheyāḥ
Accusativeaśrāddheyam aśrāddheyau aśrāddheyān
Instrumentalaśrāddheyena aśrāddheyābhyām aśrāddheyaiḥ aśrāddheyebhiḥ
Dativeaśrāddheyāya aśrāddheyābhyām aśrāddheyebhyaḥ
Ablativeaśrāddheyāt aśrāddheyābhyām aśrāddheyebhyaḥ
Genitiveaśrāddheyasya aśrāddheyayoḥ aśrāddheyānām
Locativeaśrāddheye aśrāddheyayoḥ aśrāddheyeṣu

Compound aśrāddheya -

Adverb -aśrāddheyam -aśrāddheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria