Declension table of ?aśokavardhana

Deva

MasculineSingularDualPlural
Nominativeaśokavardhanaḥ aśokavardhanau aśokavardhanāḥ
Vocativeaśokavardhana aśokavardhanau aśokavardhanāḥ
Accusativeaśokavardhanam aśokavardhanau aśokavardhanān
Instrumentalaśokavardhanena aśokavardhanābhyām aśokavardhanaiḥ aśokavardhanebhiḥ
Dativeaśokavardhanāya aśokavardhanābhyām aśokavardhanebhyaḥ
Ablativeaśokavardhanāt aśokavardhanābhyām aśokavardhanebhyaḥ
Genitiveaśokavardhanasya aśokavardhanayoḥ aśokavardhanānām
Locativeaśokavardhane aśokavardhanayoḥ aśokavardhaneṣu

Compound aśokavardhana -

Adverb -aśokavardhanam -aśokavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria