Declension table of ?aśokavanika

Deva

NeuterSingularDualPlural
Nominativeaśokavanikam aśokavanike aśokavanikāni
Vocativeaśokavanika aśokavanike aśokavanikāni
Accusativeaśokavanikam aśokavanike aśokavanikāni
Instrumentalaśokavanikena aśokavanikābhyām aśokavanikaiḥ
Dativeaśokavanikāya aśokavanikābhyām aśokavanikebhyaḥ
Ablativeaśokavanikāt aśokavanikābhyām aśokavanikebhyaḥ
Genitiveaśokavanikasya aśokavanikayoḥ aśokavanikānām
Locativeaśokavanike aśokavanikayoḥ aśokavanikeṣu

Compound aśokavanika -

Adverb -aśokavanikam -aśokavanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria