Declension table of ?aśokarohiṇī

Deva

FeminineSingularDualPlural
Nominativeaśokarohiṇī aśokarohiṇyau aśokarohiṇyaḥ
Vocativeaśokarohiṇi aśokarohiṇyau aśokarohiṇyaḥ
Accusativeaśokarohiṇīm aśokarohiṇyau aśokarohiṇīḥ
Instrumentalaśokarohiṇyā aśokarohiṇībhyām aśokarohiṇībhiḥ
Dativeaśokarohiṇyai aśokarohiṇībhyām aśokarohiṇībhyaḥ
Ablativeaśokarohiṇyāḥ aśokarohiṇībhyām aśokarohiṇībhyaḥ
Genitiveaśokarohiṇyāḥ aśokarohiṇyoḥ aśokarohiṇīnām
Locativeaśokarohiṇyām aśokarohiṇyoḥ aśokarohiṇīṣu

Compound aśokarohiṇi - aśokarohiṇī -

Adverb -aśokarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria