Declension table of ?aśokapūrṇimā

Deva

FeminineSingularDualPlural
Nominativeaśokapūrṇimā aśokapūrṇime aśokapūrṇimāḥ
Vocativeaśokapūrṇime aśokapūrṇime aśokapūrṇimāḥ
Accusativeaśokapūrṇimām aśokapūrṇime aśokapūrṇimāḥ
Instrumentalaśokapūrṇimayā aśokapūrṇimābhyām aśokapūrṇimābhiḥ
Dativeaśokapūrṇimāyai aśokapūrṇimābhyām aśokapūrṇimābhyaḥ
Ablativeaśokapūrṇimāyāḥ aśokapūrṇimābhyām aśokapūrṇimābhyaḥ
Genitiveaśokapūrṇimāyāḥ aśokapūrṇimayoḥ aśokapūrṇimānām
Locativeaśokapūrṇimāyām aśokapūrṇimayoḥ aśokapūrṇimāsu

Adverb -aśokapūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria