Declension table of ?aśokabhāṇḍaka

Deva

NeuterSingularDualPlural
Nominativeaśokabhāṇḍakam aśokabhāṇḍake aśokabhāṇḍakāni
Vocativeaśokabhāṇḍaka aśokabhāṇḍake aśokabhāṇḍakāni
Accusativeaśokabhāṇḍakam aśokabhāṇḍake aśokabhāṇḍakāni
Instrumentalaśokabhāṇḍakena aśokabhāṇḍakābhyām aśokabhāṇḍakaiḥ
Dativeaśokabhāṇḍakāya aśokabhāṇḍakābhyām aśokabhāṇḍakebhyaḥ
Ablativeaśokabhāṇḍakāt aśokabhāṇḍakābhyām aśokabhāṇḍakebhyaḥ
Genitiveaśokabhāṇḍakasya aśokabhāṇḍakayoḥ aśokabhāṇḍakānām
Locativeaśokabhāṇḍake aśokabhāṇḍakayoḥ aśokabhāṇḍakeṣu

Compound aśokabhāṇḍaka -

Adverb -aśokabhāṇḍakam -aśokabhāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria