Declension table of ?aśokabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativeaśokabhāṇḍam aśokabhāṇḍe aśokabhāṇḍāni
Vocativeaśokabhāṇḍa aśokabhāṇḍe aśokabhāṇḍāni
Accusativeaśokabhāṇḍam aśokabhāṇḍe aśokabhāṇḍāni
Instrumentalaśokabhāṇḍena aśokabhāṇḍābhyām aśokabhāṇḍaiḥ
Dativeaśokabhāṇḍāya aśokabhāṇḍābhyām aśokabhāṇḍebhyaḥ
Ablativeaśokabhāṇḍāt aśokabhāṇḍābhyām aśokabhāṇḍebhyaḥ
Genitiveaśokabhāṇḍasya aśokabhāṇḍayoḥ aśokabhāṇḍānām
Locativeaśokabhāṇḍe aśokabhāṇḍayoḥ aśokabhāṇḍeṣu

Compound aśokabhāṇḍa -

Adverb -aśokabhāṇḍam -aśokabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria