Declension table of ?aśokāntara

Deva

NeuterSingularDualPlural
Nominativeaśokāntaram aśokāntare aśokāntarāṇi
Vocativeaśokāntara aśokāntare aśokāntarāṇi
Accusativeaśokāntaram aśokāntare aśokāntarāṇi
Instrumentalaśokāntareṇa aśokāntarābhyām aśokāntaraiḥ
Dativeaśokāntarāya aśokāntarābhyām aśokāntarebhyaḥ
Ablativeaśokāntarāt aśokāntarābhyām aśokāntarebhyaḥ
Genitiveaśokāntarasya aśokāntarayoḥ aśokāntarāṇām
Locativeaśokāntare aśokāntarayoḥ aśokāntareṣu

Compound aśokāntara -

Adverb -aśokāntaram -aśokāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria