Declension table of ?aśokāntara

Deva

MasculineSingularDualPlural
Nominativeaśokāntaraḥ aśokāntarau aśokāntarāḥ
Vocativeaśokāntara aśokāntarau aśokāntarāḥ
Accusativeaśokāntaram aśokāntarau aśokāntarān
Instrumentalaśokāntareṇa aśokāntarābhyām aśokāntaraiḥ aśokāntarebhiḥ
Dativeaśokāntarāya aśokāntarābhyām aśokāntarebhyaḥ
Ablativeaśokāntarāt aśokāntarābhyām aśokāntarebhyaḥ
Genitiveaśokāntarasya aśokāntarayoḥ aśokāntarāṇām
Locativeaśokāntare aśokāntarayoḥ aśokāntareṣu

Compound aśokāntara -

Adverb -aśokāntaram -aśokāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria