Declension table of ?aśokaṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativeaśokaṣaṣṭhī aśokaṣaṣṭhyau aśokaṣaṣṭhyaḥ
Vocativeaśokaṣaṣṭhi aśokaṣaṣṭhyau aśokaṣaṣṭhyaḥ
Accusativeaśokaṣaṣṭhīm aśokaṣaṣṭhyau aśokaṣaṣṭhīḥ
Instrumentalaśokaṣaṣṭhyā aśokaṣaṣṭhībhyām aśokaṣaṣṭhībhiḥ
Dativeaśokaṣaṣṭhyai aśokaṣaṣṭhībhyām aśokaṣaṣṭhībhyaḥ
Ablativeaśokaṣaṣṭhyāḥ aśokaṣaṣṭhībhyām aśokaṣaṣṭhībhyaḥ
Genitiveaśokaṣaṣṭhyāḥ aśokaṣaṣṭhyoḥ aśokaṣaṣṭhīnām
Locativeaśokaṣaṣṭhyām aśokaṣaṣṭhyoḥ aśokaṣaṣṭhīṣu

Compound aśokaṣaṣṭhi - aśokaṣaṣṭhī -

Adverb -aśokaṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria