Declension table of aśoka

Deva

NeuterSingularDualPlural
Nominativeaśokam aśoke aśokāni
Vocativeaśoka aśoke aśokāni
Accusativeaśokam aśoke aśokāni
Instrumentalaśokena aśokābhyām aśokaiḥ
Dativeaśokāya aśokābhyām aśokebhyaḥ
Ablativeaśokāt aśokābhyām aśokebhyaḥ
Genitiveaśokasya aśokayoḥ aśokānām
Locativeaśoke aśokayoḥ aśokeṣu

Compound aśoka -

Adverb -aśokam -aśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria