Declension table of ?aśodhita

Deva

NeuterSingularDualPlural
Nominativeaśodhitam aśodhite aśodhitāni
Vocativeaśodhita aśodhite aśodhitāni
Accusativeaśodhitam aśodhite aśodhitāni
Instrumentalaśodhitena aśodhitābhyām aśodhitaiḥ
Dativeaśodhitāya aśodhitābhyām aśodhitebhyaḥ
Ablativeaśodhitāt aśodhitābhyām aśodhitebhyaḥ
Genitiveaśodhitasya aśodhitayoḥ aśodhitānām
Locativeaśodhite aśodhitayoḥ aśodhiteṣu

Compound aśodhita -

Adverb -aśodhitam -aśodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria