Declension table of ?aśodhita

Deva

MasculineSingularDualPlural
Nominativeaśodhitaḥ aśodhitau aśodhitāḥ
Vocativeaśodhita aśodhitau aśodhitāḥ
Accusativeaśodhitam aśodhitau aśodhitān
Instrumentalaśodhitena aśodhitābhyām aśodhitaiḥ aśodhitebhiḥ
Dativeaśodhitāya aśodhitābhyām aśodhitebhyaḥ
Ablativeaśodhitāt aśodhitābhyām aśodhitebhyaḥ
Genitiveaśodhitasya aśodhitayoḥ aśodhitānām
Locativeaśodhite aśodhitayoḥ aśodhiteṣu

Compound aśodhita -

Adverb -aśodhitam -aśodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria