Declension table of ?aśobhanā

Deva

FeminineSingularDualPlural
Nominativeaśobhanā aśobhane aśobhanāḥ
Vocativeaśobhane aśobhane aśobhanāḥ
Accusativeaśobhanām aśobhane aśobhanāḥ
Instrumentalaśobhanayā aśobhanābhyām aśobhanābhiḥ
Dativeaśobhanāyai aśobhanābhyām aśobhanābhyaḥ
Ablativeaśobhanāyāḥ aśobhanābhyām aśobhanābhyaḥ
Genitiveaśobhanāyāḥ aśobhanayoḥ aśobhanānām
Locativeaśobhanāyām aśobhanayoḥ aśobhanāsu

Adverb -aśobhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria