Declension table of ?aśobhana

Deva

NeuterSingularDualPlural
Nominativeaśobhanam aśobhane aśobhanāni
Vocativeaśobhana aśobhane aśobhanāni
Accusativeaśobhanam aśobhane aśobhanāni
Instrumentalaśobhanena aśobhanābhyām aśobhanaiḥ
Dativeaśobhanāya aśobhanābhyām aśobhanebhyaḥ
Ablativeaśobhanāt aśobhanābhyām aśobhanebhyaḥ
Genitiveaśobhanasya aśobhanayoḥ aśobhanānām
Locativeaśobhane aśobhanayoḥ aśobhaneṣu

Compound aśobhana -

Adverb -aśobhanam -aśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria