Declension table of ?aśobhana

Deva

MasculineSingularDualPlural
Nominativeaśobhanaḥ aśobhanau aśobhanāḥ
Vocativeaśobhana aśobhanau aśobhanāḥ
Accusativeaśobhanam aśobhanau aśobhanān
Instrumentalaśobhanena aśobhanābhyām aśobhanaiḥ aśobhanebhiḥ
Dativeaśobhanāya aśobhanābhyām aśobhanebhyaḥ
Ablativeaśobhanāt aśobhanābhyām aśobhanebhyaḥ
Genitiveaśobhanasya aśobhanayoḥ aśobhanānām
Locativeaśobhane aśobhanayoḥ aśobhaneṣu

Compound aśobhana -

Adverb -aśobhanam -aśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria