Declension table of ?aśoṣya

Deva

NeuterSingularDualPlural
Nominativeaśoṣyam aśoṣye aśoṣyāṇi
Vocativeaśoṣya aśoṣye aśoṣyāṇi
Accusativeaśoṣyam aśoṣye aśoṣyāṇi
Instrumentalaśoṣyeṇa aśoṣyābhyām aśoṣyaiḥ
Dativeaśoṣyāya aśoṣyābhyām aśoṣyebhyaḥ
Ablativeaśoṣyāt aśoṣyābhyām aśoṣyebhyaḥ
Genitiveaśoṣyasya aśoṣyayoḥ aśoṣyāṇām
Locativeaśoṣye aśoṣyayoḥ aśoṣyeṣu

Compound aśoṣya -

Adverb -aśoṣyam -aśoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria