Declension table of aśnat

Deva

MasculineSingularDualPlural
Nominativeaśnan aśnantau aśnantaḥ
Vocativeaśnan aśnantau aśnantaḥ
Accusativeaśnantam aśnantau aśnataḥ
Instrumentalaśnatā aśnadbhyām aśnadbhiḥ
Dativeaśnate aśnadbhyām aśnadbhyaḥ
Ablativeaśnataḥ aśnadbhyām aśnadbhyaḥ
Genitiveaśnataḥ aśnatoḥ aśnatām
Locativeaśnati aśnatoḥ aśnatsu

Compound aśnat -

Adverb -aśnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria