Declension table of ?aśmaśru

Deva

NeuterSingularDualPlural
Nominativeaśmaśru aśmaśruṇī aśmaśrūṇi
Vocativeaśmaśru aśmaśruṇī aśmaśrūṇi
Accusativeaśmaśru aśmaśruṇī aśmaśrūṇi
Instrumentalaśmaśruṇā aśmaśrubhyām aśmaśrubhiḥ
Dativeaśmaśruṇe aśmaśrubhyām aśmaśrubhyaḥ
Ablativeaśmaśruṇaḥ aśmaśrubhyām aśmaśrubhyaḥ
Genitiveaśmaśruṇaḥ aśmaśruṇoḥ aśmaśrūṇām
Locativeaśmaśruṇi aśmaśruṇoḥ aśmaśruṣu

Compound aśmaśru -

Adverb -aśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria