Declension table of ?aśmaśānacit

Deva

NeuterSingularDualPlural
Nominativeaśmaśānacit aśmaśānacitī aśmaśānacinti
Vocativeaśmaśānacit aśmaśānacitī aśmaśānacinti
Accusativeaśmaśānacit aśmaśānacitī aśmaśānacinti
Instrumentalaśmaśānacitā aśmaśānacidbhyām aśmaśānacidbhiḥ
Dativeaśmaśānacite aśmaśānacidbhyām aśmaśānacidbhyaḥ
Ablativeaśmaśānacitaḥ aśmaśānacidbhyām aśmaśānacidbhyaḥ
Genitiveaśmaśānacitaḥ aśmaśānacitoḥ aśmaśānacitām
Locativeaśmaśānaciti aśmaśānacitoḥ aśmaśānacitsu

Compound aśmaśānacit -

Adverb -aśmaśānacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria