Declension table of ?aśmaśānacit

Deva

MasculineSingularDualPlural
Nominativeaśmaśānacit aśmaśānacitau aśmaśānacitaḥ
Vocativeaśmaśānacit aśmaśānacitau aśmaśānacitaḥ
Accusativeaśmaśānacitam aśmaśānacitau aśmaśānacitaḥ
Instrumentalaśmaśānacitā aśmaśānacidbhyām aśmaśānacidbhiḥ
Dativeaśmaśānacite aśmaśānacidbhyām aśmaśānacidbhyaḥ
Ablativeaśmaśānacitaḥ aśmaśānacidbhyām aśmaśānacidbhyaḥ
Genitiveaśmaśānacitaḥ aśmaśānacitoḥ aśmaśānacitām
Locativeaśmaśānaciti aśmaśānacitoḥ aśmaśānacitsu

Compound aśmaśānacit -

Adverb -aśmaśānacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria